B 346-3 Ramalanavaratna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 346/3
Title: Ramalanavaratna
Dimensions: 27.4 x 13 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/577
Remarks:


Reel No. B 346-3 Inventory No. 56959

Title Ramalanavaratna

Author Paramasukhopādhyāya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.3 x 13.0 cm

Folios 48

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the marginal title ra.ma and in the lower right-hand margin under the word rāma

Date of Copying VS 1867

Place of Deposit NAK

Accession No. 3/577

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

laṃbodaraṃ vighnavināśanaṃ ca

natvā bhavānītanayaṃ gajāsyaṃḥ (!)

yasya prasādena surā(2)ḥ samastās 

tiṣtaṃti (!) sva (!) sve ca pade sadaiva. || 1 ||

natvā śrīramalācāryān ⟨para⟩ paramādyasukhābhidhaiḥ ||

udhṛnaṃ (!) rama(3)lāṃbhodheḥ navaratnaṃ suśobhanaṃ || 3 ||

śrīkāsirājadvijagautamavaṃśamukhyaḥ

valvaṃḍasiṃhanṛpater ava mānasiṃhaḥ ||

(4) maṃtrī tad anvaya bhavotiparākramā–s

tasmāc ca tasya tanayān khalu ladhvavṛtti (!) || 3 || (fol. 1v1–4)

End

nagarasavasucaṃndre || 1867 || vatsare vikramārke

nṛtayatithi sacaṃdre phālgune śuklapakṣe

kṛtam iha (4) paripūrṇaṃ kṣmādharāder vudhanāṃ (!)

hitam api girilakṣmer vāṭikāyāṃ śivāḍhyāṃ (!) || 126 ||

sītārāmasya (5) putraṇa (!) nūpā devyā (!) sūtena ca. ||

paramasukhena śiṣyarthaṃ (!) grathitaṃ navaratnakam || 127 || (fol. 48v3–5)

Colophon

iti śrīsanā(6)ḍhyakulāvataṃśaparamasukhopādhyāyakṛte ramalanavaratne varṣaphalaka⟨n⟩thana (!) nāma navaratnaṃ sa(7)māptam. || ❁ || ❁ || ○ || ○ || ○ || (fol. 48v5–7)

Microfilm Details

Reel No. B 346/3

Date of Filming not given

Exposures 52

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 3, two exposures of fols. 38v–39r,

Catalogued by JU/MS

Date 21-08-2006

Bibliography