B 346-3 Ramalanavaratna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 346/3
Title: Ramalanavaratna
Dimensions: 27.4 x 13 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/577
Remarks:
Reel No. B 346-3 Inventory No. 56959
Title Ramalanavaratna
Author Paramasukhopādhyāya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.3 x 13.0 cm
Folios 48
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the marginal title ra.ma and in the lower right-hand margin under the word rāma
Date of Copying VS 1867
Place of Deposit NAK
Accession No. 3/577
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
laṃbodaraṃ vighnavināśanaṃ ca
natvā bhavānītanayaṃ gajāsyaṃḥ (!)
yasya prasādena surā(2)ḥ samastās
tiṣtaṃti (!) sva (!) sve ca pade sadaiva. || 1 ||
natvā śrīramalācāryān ⟨para⟩ paramādyasukhābhidhaiḥ ||
udhṛnaṃ (!) rama(3)lāṃbhodheḥ navaratnaṃ suśobhanaṃ || 3 ||
śrīkāsirājadvijagautamavaṃśamukhyaḥ
valvaṃḍasiṃhanṛpater ava mānasiṃhaḥ ||
(4) maṃtrī tad anvaya bhavotiparākramā–s
tasmāc ca tasya tanayān khalu ladhvavṛtti (!) || 3 || (fol. 1v1–4)
End
nagarasavasucaṃndre || 1867 || vatsare vikramārke
nṛtayatithi sacaṃdre phālgune śuklapakṣe
kṛtam iha (4) paripūrṇaṃ kṣmādharāder vudhanāṃ (!)
hitam api girilakṣmer vāṭikāyāṃ śivāḍhyāṃ (!) || 126 ||
sītārāmasya (5) putraṇa (!) nūpā devyā (!) sūtena ca. ||
paramasukhena śiṣyarthaṃ (!) grathitaṃ navaratnakam || 127 || (fol. 48v3–5)
Colophon
iti śrīsanā(6)ḍhyakulāvataṃśaparamasukhopādhyāyakṛte ramalanavaratne varṣaphalaka⟨n⟩thana (!) nāma navaratnaṃ sa(7)māptam. || ❁ || ❁ || ○ || ○ || ○ || (fol. 48v5–7)
Microfilm Details
Reel No. B 346/3
Date of Filming not given
Exposures 52
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exposure 3, two exposures of fols. 38v–39r,
Catalogued by JU/MS
Date 21-08-2006
Bibliography